Sanskrit tools

Sanskrit declension


Declension of कौष्ठ kauṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठः kauṣṭhaḥ
कौष्ठौ kauṣṭhau
कौष्ठाः kauṣṭhāḥ
Vocative कौष्ठ kauṣṭha
कौष्ठौ kauṣṭhau
कौष्ठाः kauṣṭhāḥ
Accusative कौष्ठम् kauṣṭham
कौष्ठौ kauṣṭhau
कौष्ठान् kauṣṭhān
Instrumental कौष्ठेन kauṣṭhena
कौष्ठाभ्याम् kauṣṭhābhyām
कौष्ठैः kauṣṭhaiḥ
Dative कौष्ठाय kauṣṭhāya
कौष्ठाभ्याम् kauṣṭhābhyām
कौष्ठेभ्यः kauṣṭhebhyaḥ
Ablative कौष्ठात् kauṣṭhāt
कौष्ठाभ्याम् kauṣṭhābhyām
कौष्ठेभ्यः kauṣṭhebhyaḥ
Genitive कौष्ठस्य kauṣṭhasya
कौष्ठयोः kauṣṭhayoḥ
कौष्ठानाम् kauṣṭhānām
Locative कौष्ठे kauṣṭhe
कौष्ठयोः kauṣṭhayoḥ
कौष्ठेषु kauṣṭheṣu