Sanskrit tools

Sanskrit declension


Declension of कौष्ठा kauṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठा kauṣṭhā
कौष्ठे kauṣṭhe
कौष्ठाः kauṣṭhāḥ
Vocative कौष्ठे kauṣṭhe
कौष्ठे kauṣṭhe
कौष्ठाः kauṣṭhāḥ
Accusative कौष्ठाम् kauṣṭhām
कौष्ठे kauṣṭhe
कौष्ठाः kauṣṭhāḥ
Instrumental कौष्ठया kauṣṭhayā
कौष्ठाभ्याम् kauṣṭhābhyām
कौष्ठाभिः kauṣṭhābhiḥ
Dative कौष्ठायै kauṣṭhāyai
कौष्ठाभ्याम् kauṣṭhābhyām
कौष्ठाभ्यः kauṣṭhābhyaḥ
Ablative कौष्ठायाः kauṣṭhāyāḥ
कौष्ठाभ्याम् kauṣṭhābhyām
कौष्ठाभ्यः kauṣṭhābhyaḥ
Genitive कौष्ठायाः kauṣṭhāyāḥ
कौष्ठयोः kauṣṭhayoḥ
कौष्ठानाम् kauṣṭhānām
Locative कौष्ठायाम् kauṣṭhāyām
कौष्ठयोः kauṣṭhayoḥ
कौष्ठासु kauṣṭhāsu