Sanskrit tools

Sanskrit declension


Declension of कौष्ठ्या kauṣṭhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठ्या kauṣṭhyā
कौष्ठ्ये kauṣṭhye
कौष्ठ्याः kauṣṭhyāḥ
Vocative कौष्ठ्ये kauṣṭhye
कौष्ठ्ये kauṣṭhye
कौष्ठ्याः kauṣṭhyāḥ
Accusative कौष्ठ्याम् kauṣṭhyām
कौष्ठ्ये kauṣṭhye
कौष्ठ्याः kauṣṭhyāḥ
Instrumental कौष्ठ्यया kauṣṭhyayā
कौष्ठ्याभ्याम् kauṣṭhyābhyām
कौष्ठ्याभिः kauṣṭhyābhiḥ
Dative कौष्ठ्यायै kauṣṭhyāyai
कौष्ठ्याभ्याम् kauṣṭhyābhyām
कौष्ठ्याभ्यः kauṣṭhyābhyaḥ
Ablative कौष्ठ्यायाः kauṣṭhyāyāḥ
कौष्ठ्याभ्याम् kauṣṭhyābhyām
कौष्ठ्याभ्यः kauṣṭhyābhyaḥ
Genitive कौष्ठ्यायाः kauṣṭhyāyāḥ
कौष्ठ्ययोः kauṣṭhyayoḥ
कौष्ठ्यानाम् kauṣṭhyānām
Locative कौष्ठ्यायाम् kauṣṭhyāyām
कौष्ठ्ययोः kauṣṭhyayoḥ
कौष्ठ्यासु kauṣṭhyāsu