Sanskrit tools

Sanskrit declension


Declension of कौष्ठ्य kauṣṭhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठ्यम् kauṣṭhyam
कौष्ठ्ये kauṣṭhye
कौष्ठ्यानि kauṣṭhyāni
Vocative कौष्ठ्य kauṣṭhya
कौष्ठ्ये kauṣṭhye
कौष्ठ्यानि kauṣṭhyāni
Accusative कौष्ठ्यम् kauṣṭhyam
कौष्ठ्ये kauṣṭhye
कौष्ठ्यानि kauṣṭhyāni
Instrumental कौष्ठ्येन kauṣṭhyena
कौष्ठ्याभ्याम् kauṣṭhyābhyām
कौष्ठ्यैः kauṣṭhyaiḥ
Dative कौष्ठ्याय kauṣṭhyāya
कौष्ठ्याभ्याम् kauṣṭhyābhyām
कौष्ठ्येभ्यः kauṣṭhyebhyaḥ
Ablative कौष्ठ्यात् kauṣṭhyāt
कौष्ठ्याभ्याम् kauṣṭhyābhyām
कौष्ठ्येभ्यः kauṣṭhyebhyaḥ
Genitive कौष्ठ्यस्य kauṣṭhyasya
कौष्ठ्ययोः kauṣṭhyayoḥ
कौष्ठ्यानाम् kauṣṭhyānām
Locative कौष्ठ्ये kauṣṭhye
कौष्ठ्ययोः kauṣṭhyayoḥ
कौष्ठ्येषु kauṣṭhyeṣu