Sanskrit tools

Sanskrit declension


Declension of कौष्ठिक kauṣṭhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठिकः kauṣṭhikaḥ
कौष्ठिकौ kauṣṭhikau
कौष्ठिकाः kauṣṭhikāḥ
Vocative कौष्ठिक kauṣṭhika
कौष्ठिकौ kauṣṭhikau
कौष्ठिकाः kauṣṭhikāḥ
Accusative कौष्ठिकम् kauṣṭhikam
कौष्ठिकौ kauṣṭhikau
कौष्ठिकान् kauṣṭhikān
Instrumental कौष्ठिकेन kauṣṭhikena
कौष्ठिकाभ्याम् kauṣṭhikābhyām
कौष्ठिकैः kauṣṭhikaiḥ
Dative कौष्ठिकाय kauṣṭhikāya
कौष्ठिकाभ्याम् kauṣṭhikābhyām
कौष्ठिकेभ्यः kauṣṭhikebhyaḥ
Ablative कौष्ठिकात् kauṣṭhikāt
कौष्ठिकाभ्याम् kauṣṭhikābhyām
कौष्ठिकेभ्यः kauṣṭhikebhyaḥ
Genitive कौष्ठिकस्य kauṣṭhikasya
कौष्ठिकयोः kauṣṭhikayoḥ
कौष्ठिकानाम् kauṣṭhikānām
Locative कौष्ठिके kauṣṭhike
कौष्ठिकयोः kauṣṭhikayoḥ
कौष्ठिकेषु kauṣṭhikeṣu