Sanskrit tools

Sanskrit declension


Declension of कौष्ठवित्क kauṣṭhavitka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठवित्कः kauṣṭhavitkaḥ
कौष्ठवित्कौ kauṣṭhavitkau
कौष्ठवित्काः kauṣṭhavitkāḥ
Vocative कौष्ठवित्क kauṣṭhavitka
कौष्ठवित्कौ kauṣṭhavitkau
कौष्ठवित्काः kauṣṭhavitkāḥ
Accusative कौष्ठवित्कम् kauṣṭhavitkam
कौष्ठवित्कौ kauṣṭhavitkau
कौष्ठवित्कान् kauṣṭhavitkān
Instrumental कौष्ठवित्केन kauṣṭhavitkena
कौष्ठवित्काभ्याम् kauṣṭhavitkābhyām
कौष्ठवित्कैः kauṣṭhavitkaiḥ
Dative कौष्ठवित्काय kauṣṭhavitkāya
कौष्ठवित्काभ्याम् kauṣṭhavitkābhyām
कौष्ठवित्केभ्यः kauṣṭhavitkebhyaḥ
Ablative कौष्ठवित्कात् kauṣṭhavitkāt
कौष्ठवित्काभ्याम् kauṣṭhavitkābhyām
कौष्ठवित्केभ्यः kauṣṭhavitkebhyaḥ
Genitive कौष्ठवित्कस्य kauṣṭhavitkasya
कौष्ठवित्कयोः kauṣṭhavitkayoḥ
कौष्ठवित्कानाम् kauṣṭhavitkānām
Locative कौष्ठवित्के kauṣṭhavitke
कौष्ठवित्कयोः kauṣṭhavitkayoḥ
कौष्ठवित्केषु kauṣṭhavitkeṣu