Sanskrit tools

Sanskrit declension


Declension of कौष्ठवित्का kauṣṭhavitkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्ठवित्का kauṣṭhavitkā
कौष्ठवित्के kauṣṭhavitke
कौष्ठवित्काः kauṣṭhavitkāḥ
Vocative कौष्ठवित्के kauṣṭhavitke
कौष्ठवित्के kauṣṭhavitke
कौष्ठवित्काः kauṣṭhavitkāḥ
Accusative कौष्ठवित्काम् kauṣṭhavitkām
कौष्ठवित्के kauṣṭhavitke
कौष्ठवित्काः kauṣṭhavitkāḥ
Instrumental कौष्ठवित्कया kauṣṭhavitkayā
कौष्ठवित्काभ्याम् kauṣṭhavitkābhyām
कौष्ठवित्काभिः kauṣṭhavitkābhiḥ
Dative कौष्ठवित्कायै kauṣṭhavitkāyai
कौष्ठवित्काभ्याम् kauṣṭhavitkābhyām
कौष्ठवित्काभ्यः kauṣṭhavitkābhyaḥ
Ablative कौष्ठवित्कायाः kauṣṭhavitkāyāḥ
कौष्ठवित्काभ्याम् kauṣṭhavitkābhyām
कौष्ठवित्काभ्यः kauṣṭhavitkābhyaḥ
Genitive कौष्ठवित्कायाः kauṣṭhavitkāyāḥ
कौष्ठवित्कयोः kauṣṭhavitkayoḥ
कौष्ठवित्कानाम् kauṣṭhavitkānām
Locative कौष्ठवित्कायाम् kauṣṭhavitkāyām
कौष्ठवित्कयोः kauṣṭhavitkayoḥ
कौष्ठवित्कासु kauṣṭhavitkāsu