Sanskrit tools

Sanskrit declension


Declension of कौष्माण्डिका kauṣmāṇḍikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्माण्डिका kauṣmāṇḍikā
कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिकाः kauṣmāṇḍikāḥ
Vocative कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिकाः kauṣmāṇḍikāḥ
Accusative कौष्माण्डिकाम् kauṣmāṇḍikām
कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिकाः kauṣmāṇḍikāḥ
Instrumental कौष्माण्डिकया kauṣmāṇḍikayā
कौष्माण्डिकाभ्याम् kauṣmāṇḍikābhyām
कौष्माण्डिकाभिः kauṣmāṇḍikābhiḥ
Dative कौष्माण्डिकायै kauṣmāṇḍikāyai
कौष्माण्डिकाभ्याम् kauṣmāṇḍikābhyām
कौष्माण्डिकाभ्यः kauṣmāṇḍikābhyaḥ
Ablative कौष्माण्डिकायाः kauṣmāṇḍikāyāḥ
कौष्माण्डिकाभ्याम् kauṣmāṇḍikābhyām
कौष्माण्डिकाभ्यः kauṣmāṇḍikābhyaḥ
Genitive कौष्माण्डिकायाः kauṣmāṇḍikāyāḥ
कौष्माण्डिकयोः kauṣmāṇḍikayoḥ
कौष्माण्डिकानाम् kauṣmāṇḍikānām
Locative कौष्माण्डिकायाम् kauṣmāṇḍikāyām
कौष्माण्डिकयोः kauṣmāṇḍikayoḥ
कौष्माण्डिकासु kauṣmāṇḍikāsu