Sanskrit tools

Sanskrit declension


Declension of कौष्माण्डिक kauṣmāṇḍika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौष्माण्डिकम् kauṣmāṇḍikam
कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिकानि kauṣmāṇḍikāni
Vocative कौष्माण्डिक kauṣmāṇḍika
कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिकानि kauṣmāṇḍikāni
Accusative कौष्माण्डिकम् kauṣmāṇḍikam
कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिकानि kauṣmāṇḍikāni
Instrumental कौष्माण्डिकेन kauṣmāṇḍikena
कौष्माण्डिकाभ्याम् kauṣmāṇḍikābhyām
कौष्माण्डिकैः kauṣmāṇḍikaiḥ
Dative कौष्माण्डिकाय kauṣmāṇḍikāya
कौष्माण्डिकाभ्याम् kauṣmāṇḍikābhyām
कौष्माण्डिकेभ्यः kauṣmāṇḍikebhyaḥ
Ablative कौष्माण्डिकात् kauṣmāṇḍikāt
कौष्माण्डिकाभ्याम् kauṣmāṇḍikābhyām
कौष्माण्डिकेभ्यः kauṣmāṇḍikebhyaḥ
Genitive कौष्माण्डिकस्य kauṣmāṇḍikasya
कौष्माण्डिकयोः kauṣmāṇḍikayoḥ
कौष्माण्डिकानाम् kauṣmāṇḍikānām
Locative कौष्माण्डिके kauṣmāṇḍike
कौष्माण्डिकयोः kauṣmāṇḍikayoḥ
कौष्माण्डिकेषु kauṣmāṇḍikeṣu