| Singular | Dual | Plural |
| Nominative |
कौसुमायुधः
kausumāyudhaḥ
|
कौसुमायुधौ
kausumāyudhau
|
कौसुमायुधाः
kausumāyudhāḥ
|
| Vocative |
कौसुमायुध
kausumāyudha
|
कौसुमायुधौ
kausumāyudhau
|
कौसुमायुधाः
kausumāyudhāḥ
|
| Accusative |
कौसुमायुधम्
kausumāyudham
|
कौसुमायुधौ
kausumāyudhau
|
कौसुमायुधान्
kausumāyudhān
|
| Instrumental |
कौसुमायुधेन
kausumāyudhena
|
कौसुमायुधाभ्याम्
kausumāyudhābhyām
|
कौसुमायुधैः
kausumāyudhaiḥ
|
| Dative |
कौसुमायुधाय
kausumāyudhāya
|
कौसुमायुधाभ्याम्
kausumāyudhābhyām
|
कौसुमायुधेभ्यः
kausumāyudhebhyaḥ
|
| Ablative |
कौसुमायुधात्
kausumāyudhāt
|
कौसुमायुधाभ्याम्
kausumāyudhābhyām
|
कौसुमायुधेभ्यः
kausumāyudhebhyaḥ
|
| Genitive |
कौसुमायुधस्य
kausumāyudhasya
|
कौसुमायुधयोः
kausumāyudhayoḥ
|
कौसुमायुधानाम्
kausumāyudhānām
|
| Locative |
कौसुमायुधे
kausumāyudhe
|
कौसुमायुधयोः
kausumāyudhayoḥ
|
कौसुमायुधेषु
kausumāyudheṣu
|