| Singular | Dual | Plural | |
| Nominative |
कौस्तुभवक्षाः
kaustubhavakṣāḥ |
कौस्तुभवक्षसौ
kaustubhavakṣasau |
कौस्तुभवक्षसः
kaustubhavakṣasaḥ |
| Vocative |
कौस्तुभवक्षः
kaustubhavakṣaḥ |
कौस्तुभवक्षसौ
kaustubhavakṣasau |
कौस्तुभवक्षसः
kaustubhavakṣasaḥ |
| Accusative |
कौस्तुभवक्षसम्
kaustubhavakṣasam |
कौस्तुभवक्षसौ
kaustubhavakṣasau |
कौस्तुभवक्षसः
kaustubhavakṣasaḥ |
| Instrumental |
कौस्तुभवक्षसा
kaustubhavakṣasā |
कौस्तुभवक्षोभ्याम्
kaustubhavakṣobhyām |
कौस्तुभवक्षोभिः
kaustubhavakṣobhiḥ |
| Dative |
कौस्तुभवक्षसे
kaustubhavakṣase |
कौस्तुभवक्षोभ्याम्
kaustubhavakṣobhyām |
कौस्तुभवक्षोभ्यः
kaustubhavakṣobhyaḥ |
| Ablative |
कौस्तुभवक्षसः
kaustubhavakṣasaḥ |
कौस्तुभवक्षोभ्याम्
kaustubhavakṣobhyām |
कौस्तुभवक्षोभ्यः
kaustubhavakṣobhyaḥ |
| Genitive |
कौस्तुभवक्षसः
kaustubhavakṣasaḥ |
कौस्तुभवक्षसोः
kaustubhavakṣasoḥ |
कौस्तुभवक्षसाम्
kaustubhavakṣasām |
| Locative |
कौस्तुभवक्षसि
kaustubhavakṣasi |
कौस्तुभवक्षसोः
kaustubhavakṣasoḥ |
कौस्तुभवक्षःसु
kaustubhavakṣaḥsu कौस्तुभवक्षस्सु kaustubhavakṣassu |