Sanskrit tools

Sanskrit declension


Declension of कौहित kauhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौहितः kauhitaḥ
कौहितौ kauhitau
कौहिताः kauhitāḥ
Vocative कौहित kauhita
कौहितौ kauhitau
कौहिताः kauhitāḥ
Accusative कौहितम् kauhitam
कौहितौ kauhitau
कौहितान् kauhitān
Instrumental कौहितेन kauhitena
कौहिताभ्याम् kauhitābhyām
कौहितैः kauhitaiḥ
Dative कौहिताय kauhitāya
कौहिताभ्याम् kauhitābhyām
कौहितेभ्यः kauhitebhyaḥ
Ablative कौहितात् kauhitāt
कौहिताभ्याम् kauhitābhyām
कौहितेभ्यः kauhitebhyaḥ
Genitive कौहितस्य kauhitasya
कौहितयोः kauhitayoḥ
कौहितानाम् kauhitānām
Locative कौहिते kauhite
कौहितयोः kauhitayoḥ
कौहितेषु kauhiteṣu