Sanskrit tools

Sanskrit declension


Declension of क्नूयितृ knūyitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative क्नूयिता knūyitā
क्नूयितारौ knūyitārau
क्नूयितारः knūyitāraḥ
Vocative क्नूयितः knūyitaḥ
क्नूयितारौ knūyitārau
क्नूयितारः knūyitāraḥ
Accusative क्नूयितारम् knūyitāram
क्नूयितारौ knūyitārau
क्नूयितॄन् knūyitṝn
Instrumental क्नूयित्रा knūyitrā
क्नूयितृभ्याम् knūyitṛbhyām
क्नूयितृभिः knūyitṛbhiḥ
Dative क्नूयित्रे knūyitre
क्नूयितृभ्याम् knūyitṛbhyām
क्नूयितृभ्यः knūyitṛbhyaḥ
Ablative क्नूयितुः knūyituḥ
क्नूयितृभ्याम् knūyitṛbhyām
क्नूयितृभ्यः knūyitṛbhyaḥ
Genitive क्नूयितुः knūyituḥ
क्नूयित्रोः knūyitroḥ
क्नूयितॄणाम् knūyitṝṇām
Locative क्नूयितरि knūyitari
क्नूयित्रोः knūyitroḥ
क्नूयितृषु knūyitṛṣu