Sanskrit tools

Sanskrit declension


Declension of क्याकु kyāku, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्याकु kyāku
क्याकुनी kyākunī
क्याकूनि kyākūni
Vocative क्याको kyāko
क्याकु kyāku
क्याकुनी kyākunī
क्याकूनि kyākūni
Accusative क्याकु kyāku
क्याकुनी kyākunī
क्याकूनि kyākūni
Instrumental क्याकुना kyākunā
क्याकुभ्याम् kyākubhyām
क्याकुभिः kyākubhiḥ
Dative क्याकुने kyākune
क्याकुभ्याम् kyākubhyām
क्याकुभ्यः kyākubhyaḥ
Ablative क्याकुनः kyākunaḥ
क्याकुभ्याम् kyākubhyām
क्याकुभ्यः kyākubhyaḥ
Genitive क्याकुनः kyākunaḥ
क्याकुनोः kyākunoḥ
क्याकूनाम् kyākūnām
Locative क्याकुनि kyākuni
क्याकुनोः kyākunoḥ
क्याकुषु kyākuṣu