| Singular | Dual | Plural |
| Nominative |
क्रकचच्छदः
krakacacchadaḥ
|
क्रकचच्छदौ
krakacacchadau
|
क्रकचच्छदाः
krakacacchadāḥ
|
| Vocative |
क्रकचच्छद
krakacacchada
|
क्रकचच्छदौ
krakacacchadau
|
क्रकचच्छदाः
krakacacchadāḥ
|
| Accusative |
क्रकचच्छदम्
krakacacchadam
|
क्रकचच्छदौ
krakacacchadau
|
क्रकचच्छदान्
krakacacchadān
|
| Instrumental |
क्रकचच्छदेन
krakacacchadena
|
क्रकचच्छदाभ्याम्
krakacacchadābhyām
|
क्रकचच्छदैः
krakacacchadaiḥ
|
| Dative |
क्रकचच्छदाय
krakacacchadāya
|
क्रकचच्छदाभ्याम्
krakacacchadābhyām
|
क्रकचच्छदेभ्यः
krakacacchadebhyaḥ
|
| Ablative |
क्रकचच्छदात्
krakacacchadāt
|
क्रकचच्छदाभ्याम्
krakacacchadābhyām
|
क्रकचच्छदेभ्यः
krakacacchadebhyaḥ
|
| Genitive |
क्रकचच्छदस्य
krakacacchadasya
|
क्रकचच्छदयोः
krakacacchadayoḥ
|
क्रकचच्छदानाम्
krakacacchadānām
|
| Locative |
क्रकचच्छदे
krakacacchade
|
क्रकचच्छदयोः
krakacacchadayoḥ
|
क्रकचच्छदेषु
krakacacchadeṣu
|