| Singular | Dual | Plural |
| Nominative |
क्रकचत्वक्
krakacatvak
|
क्रकचत्वचौ
krakacatvacau
|
क्रकचत्वचः
krakacatvacaḥ
|
| Vocative |
क्रकचत्वक्
krakacatvak
|
क्रकचत्वचौ
krakacatvacau
|
क्रकचत्वचः
krakacatvacaḥ
|
| Accusative |
क्रकचत्वचम्
krakacatvacam
|
क्रकचत्वचौ
krakacatvacau
|
क्रकचत्वचः
krakacatvacaḥ
|
| Instrumental |
क्रकचत्वचा
krakacatvacā
|
क्रकचत्वग्भ्याम्
krakacatvagbhyām
|
क्रकचत्वग्भिः
krakacatvagbhiḥ
|
| Dative |
क्रकचत्वचे
krakacatvace
|
क्रकचत्वग्भ्याम्
krakacatvagbhyām
|
क्रकचत्वग्भ्यः
krakacatvagbhyaḥ
|
| Ablative |
क्रकचत्वचः
krakacatvacaḥ
|
क्रकचत्वग्भ्याम्
krakacatvagbhyām
|
क्रकचत्वग्भ्यः
krakacatvagbhyaḥ
|
| Genitive |
क्रकचत्वचः
krakacatvacaḥ
|
क्रकचत्वचोः
krakacatvacoḥ
|
क्रकचत्वचाम्
krakacatvacām
|
| Locative |
क्रकचत्वचि
krakacatvaci
|
क्रकचत्वचोः
krakacatvacoḥ
|
क्रकचत्वक्षु
krakacatvakṣu
|