| Singular | Dual | Plural |
| Nominative |
अंसदघ्नः
aṁsadaghnaḥ
|
अंसदघ्नौ
aṁsadaghnau
|
अंसदघ्नाः
aṁsadaghnāḥ
|
| Vocative |
अंसदघ्न
aṁsadaghna
|
अंसदघ्नौ
aṁsadaghnau
|
अंसदघ्नाः
aṁsadaghnāḥ
|
| Accusative |
अंसदघ्नम्
aṁsadaghnam
|
अंसदघ्नौ
aṁsadaghnau
|
अंसदघ्नान्
aṁsadaghnān
|
| Instrumental |
अंसदघ्नेन
aṁsadaghnena
|
अंसदघ्नाभ्याम्
aṁsadaghnābhyām
|
अंसदघ्नैः
aṁsadaghnaiḥ
|
| Dative |
अंसदघ्नाय
aṁsadaghnāya
|
अंसदघ्नाभ्याम्
aṁsadaghnābhyām
|
अंसदघ्नेभ्यः
aṁsadaghnebhyaḥ
|
| Ablative |
अंसदघ्नात्
aṁsadaghnāt
|
अंसदघ्नाभ्याम्
aṁsadaghnābhyām
|
अंसदघ्नेभ्यः
aṁsadaghnebhyaḥ
|
| Genitive |
अंसदघ्नस्य
aṁsadaghnasya
|
अंसदघ्नयोः
aṁsadaghnayoḥ
|
अंसदघ्नानाम्
aṁsadaghnānām
|
| Locative |
अंसदघ्ने
aṁsadaghne
|
अंसदघ्नयोः
aṁsadaghnayoḥ
|
अंसदघ्नेषु
aṁsadaghneṣu
|