| Singular | Dual | Plural |
Nominative |
क्रियाकारः
kriyākāraḥ
|
क्रियाकारौ
kriyākārau
|
क्रियाकाराः
kriyākārāḥ
|
Vocative |
क्रियाकार
kriyākāra
|
क्रियाकारौ
kriyākārau
|
क्रियाकाराः
kriyākārāḥ
|
Accusative |
क्रियाकारम्
kriyākāram
|
क्रियाकारौ
kriyākārau
|
क्रियाकारान्
kriyākārān
|
Instrumental |
क्रियाकारेण
kriyākāreṇa
|
क्रियाकाराभ्याम्
kriyākārābhyām
|
क्रियाकारैः
kriyākāraiḥ
|
Dative |
क्रियाकाराय
kriyākārāya
|
क्रियाकाराभ्याम्
kriyākārābhyām
|
क्रियाकारेभ्यः
kriyākārebhyaḥ
|
Ablative |
क्रियाकारात्
kriyākārāt
|
क्रियाकाराभ्याम्
kriyākārābhyām
|
क्रियाकारेभ्यः
kriyākārebhyaḥ
|
Genitive |
क्रियाकारस्य
kriyākārasya
|
क्रियाकारयोः
kriyākārayoḥ
|
क्रियाकाराणाम्
kriyākārāṇām
|
Locative |
क्रियाकारे
kriyākāre
|
क्रियाकारयोः
kriyākārayoḥ
|
क्रियाकारेषु
kriyākāreṣu
|