Sanskrit tools

Sanskrit declension


Declension of क्रियागुप्त kriyāgupta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियागुप्तम् kriyāguptam
क्रियागुप्ते kriyāgupte
क्रियागुप्तानि kriyāguptāni
Vocative क्रियागुप्त kriyāgupta
क्रियागुप्ते kriyāgupte
क्रियागुप्तानि kriyāguptāni
Accusative क्रियागुप्तम् kriyāguptam
क्रियागुप्ते kriyāgupte
क्रियागुप्तानि kriyāguptāni
Instrumental क्रियागुप्तेन kriyāguptena
क्रियागुप्ताभ्याम् kriyāguptābhyām
क्रियागुप्तैः kriyāguptaiḥ
Dative क्रियागुप्ताय kriyāguptāya
क्रियागुप्ताभ्याम् kriyāguptābhyām
क्रियागुप्तेभ्यः kriyāguptebhyaḥ
Ablative क्रियागुप्तात् kriyāguptāt
क्रियागुप्ताभ्याम् kriyāguptābhyām
क्रियागुप्तेभ्यः kriyāguptebhyaḥ
Genitive क्रियागुप्तस्य kriyāguptasya
क्रियागुप्तयोः kriyāguptayoḥ
क्रियागुप्तानाम् kriyāguptānām
Locative क्रियागुप्ते kriyāgupte
क्रियागुप्तयोः kriyāguptayoḥ
क्रियागुप्तेषु kriyāgupteṣu