Sanskrit tools

Sanskrit declension


Declension of क्रियागुप्तक kriyāguptaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियागुप्तकम् kriyāguptakam
क्रियागुप्तके kriyāguptake
क्रियागुप्तकानि kriyāguptakāni
Vocative क्रियागुप्तक kriyāguptaka
क्रियागुप्तके kriyāguptake
क्रियागुप्तकानि kriyāguptakāni
Accusative क्रियागुप्तकम् kriyāguptakam
क्रियागुप्तके kriyāguptake
क्रियागुप्तकानि kriyāguptakāni
Instrumental क्रियागुप्तकेन kriyāguptakena
क्रियागुप्तकाभ्याम् kriyāguptakābhyām
क्रियागुप्तकैः kriyāguptakaiḥ
Dative क्रियागुप्तकाय kriyāguptakāya
क्रियागुप्तकाभ्याम् kriyāguptakābhyām
क्रियागुप्तकेभ्यः kriyāguptakebhyaḥ
Ablative क्रियागुप्तकात् kriyāguptakāt
क्रियागुप्तकाभ्याम् kriyāguptakābhyām
क्रियागुप्तकेभ्यः kriyāguptakebhyaḥ
Genitive क्रियागुप्तकस्य kriyāguptakasya
क्रियागुप्तकयोः kriyāguptakayoḥ
क्रियागुप्तकानाम् kriyāguptakānām
Locative क्रियागुप्तके kriyāguptake
क्रियागुप्तकयोः kriyāguptakayoḥ
क्रियागुप्तकेषु kriyāguptakeṣu