| Singular | Dual | Plural |
Nominative |
क्रियात्मकः
kriyātmakaḥ
|
क्रियात्मकौ
kriyātmakau
|
क्रियात्मकाः
kriyātmakāḥ
|
Vocative |
क्रियात्मक
kriyātmaka
|
क्रियात्मकौ
kriyātmakau
|
क्रियात्मकाः
kriyātmakāḥ
|
Accusative |
क्रियात्मकम्
kriyātmakam
|
क्रियात्मकौ
kriyātmakau
|
क्रियात्मकान्
kriyātmakān
|
Instrumental |
क्रियात्मकेन
kriyātmakena
|
क्रियात्मकाभ्याम्
kriyātmakābhyām
|
क्रियात्मकैः
kriyātmakaiḥ
|
Dative |
क्रियात्मकाय
kriyātmakāya
|
क्रियात्मकाभ्याम्
kriyātmakābhyām
|
क्रियात्मकेभ्यः
kriyātmakebhyaḥ
|
Ablative |
क्रियात्मकात्
kriyātmakāt
|
क्रियात्मकाभ्याम्
kriyātmakābhyām
|
क्रियात्मकेभ्यः
kriyātmakebhyaḥ
|
Genitive |
क्रियात्मकस्य
kriyātmakasya
|
क्रियात्मकयोः
kriyātmakayoḥ
|
क्रियात्मकानाम्
kriyātmakānām
|
Locative |
क्रियात्मके
kriyātmake
|
क्रियात्मकयोः
kriyātmakayoḥ
|
क्रियात्मकेषु
kriyātmakeṣu
|