Sanskrit tools

Sanskrit declension


Declension of क्रियाद्वेषिन् kriyādveṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative क्रियाद्वेषी kriyādveṣī
क्रियाद्वेषिणौ kriyādveṣiṇau
क्रियाद्वेषिणः kriyādveṣiṇaḥ
Vocative क्रियाद्वेषिन् kriyādveṣin
क्रियाद्वेषिणौ kriyādveṣiṇau
क्रियाद्वेषिणः kriyādveṣiṇaḥ
Accusative क्रियाद्वेषिणम् kriyādveṣiṇam
क्रियाद्वेषिणौ kriyādveṣiṇau
क्रियाद्वेषिणः kriyādveṣiṇaḥ
Instrumental क्रियाद्वेषिणा kriyādveṣiṇā
क्रियाद्वेषिभ्याम् kriyādveṣibhyām
क्रियाद्वेषिभिः kriyādveṣibhiḥ
Dative क्रियाद्वेषिणे kriyādveṣiṇe
क्रियाद्वेषिभ्याम् kriyādveṣibhyām
क्रियाद्वेषिभ्यः kriyādveṣibhyaḥ
Ablative क्रियाद्वेषिणः kriyādveṣiṇaḥ
क्रियाद्वेषिभ्याम् kriyādveṣibhyām
क्रियाद्वेषिभ्यः kriyādveṣibhyaḥ
Genitive क्रियाद्वेषिणः kriyādveṣiṇaḥ
क्रियाद्वेषिणोः kriyādveṣiṇoḥ
क्रियाद्वेषिणम् kriyādveṣiṇam
Locative क्रियाद्वेषिणि kriyādveṣiṇi
क्रियाद्वेषिणोः kriyādveṣiṇoḥ
क्रियाद्वेषिषु kriyādveṣiṣu