| Singular | Dual | Plural |
Nominative |
क्रियाद्वेषी
kriyādveṣī
|
क्रियाद्वेषिणौ
kriyādveṣiṇau
|
क्रियाद्वेषिणः
kriyādveṣiṇaḥ
|
Vocative |
क्रियाद्वेषिन्
kriyādveṣin
|
क्रियाद्वेषिणौ
kriyādveṣiṇau
|
क्रियाद्वेषिणः
kriyādveṣiṇaḥ
|
Accusative |
क्रियाद्वेषिणम्
kriyādveṣiṇam
|
क्रियाद्वेषिणौ
kriyādveṣiṇau
|
क्रियाद्वेषिणः
kriyādveṣiṇaḥ
|
Instrumental |
क्रियाद्वेषिणा
kriyādveṣiṇā
|
क्रियाद्वेषिभ्याम्
kriyādveṣibhyām
|
क्रियाद्वेषिभिः
kriyādveṣibhiḥ
|
Dative |
क्रियाद्वेषिणे
kriyādveṣiṇe
|
क्रियाद्वेषिभ्याम्
kriyādveṣibhyām
|
क्रियाद्वेषिभ्यः
kriyādveṣibhyaḥ
|
Ablative |
क्रियाद्वेषिणः
kriyādveṣiṇaḥ
|
क्रियाद्वेषिभ्याम्
kriyādveṣibhyām
|
क्रियाद्वेषिभ्यः
kriyādveṣibhyaḥ
|
Genitive |
क्रियाद्वेषिणः
kriyādveṣiṇaḥ
|
क्रियाद्वेषिणोः
kriyādveṣiṇoḥ
|
क्रियाद्वेषिणम्
kriyādveṣiṇam
|
Locative |
क्रियाद्वेषिणि
kriyādveṣiṇi
|
क्रियाद्वेषिणोः
kriyādveṣiṇoḥ
|
क्रियाद्वेषिषु
kriyādveṣiṣu
|