| Singular | Dual | Plural |
Nominative |
क्रियानिबन्धः
kriyānibandhaḥ
|
क्रियानिबन्धौ
kriyānibandhau
|
क्रियानिबन्धाः
kriyānibandhāḥ
|
Vocative |
क्रियानिबन्ध
kriyānibandha
|
क्रियानिबन्धौ
kriyānibandhau
|
क्रियानिबन्धाः
kriyānibandhāḥ
|
Accusative |
क्रियानिबन्धम्
kriyānibandham
|
क्रियानिबन्धौ
kriyānibandhau
|
क्रियानिबन्धान्
kriyānibandhān
|
Instrumental |
क्रियानिबन्धेन
kriyānibandhena
|
क्रियानिबन्धाभ्याम्
kriyānibandhābhyām
|
क्रियानिबन्धैः
kriyānibandhaiḥ
|
Dative |
क्रियानिबन्धाय
kriyānibandhāya
|
क्रियानिबन्धाभ्याम्
kriyānibandhābhyām
|
क्रियानिबन्धेभ्यः
kriyānibandhebhyaḥ
|
Ablative |
क्रियानिबन्धात्
kriyānibandhāt
|
क्रियानिबन्धाभ्याम्
kriyānibandhābhyām
|
क्रियानिबन्धेभ्यः
kriyānibandhebhyaḥ
|
Genitive |
क्रियानिबन्धस्य
kriyānibandhasya
|
क्रियानिबन्धयोः
kriyānibandhayoḥ
|
क्रियानिबन्धानाम्
kriyānibandhānām
|
Locative |
क्रियानिबन्धे
kriyānibandhe
|
क्रियानिबन्धयोः
kriyānibandhayoḥ
|
क्रियानिबन्धेषु
kriyānibandheṣu
|