Sanskrit tools

Sanskrit declension


Declension of क्रियानिबन्ध kriyānibandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियानिबन्धः kriyānibandhaḥ
क्रियानिबन्धौ kriyānibandhau
क्रियानिबन्धाः kriyānibandhāḥ
Vocative क्रियानिबन्ध kriyānibandha
क्रियानिबन्धौ kriyānibandhau
क्रियानिबन्धाः kriyānibandhāḥ
Accusative क्रियानिबन्धम् kriyānibandham
क्रियानिबन्धौ kriyānibandhau
क्रियानिबन्धान् kriyānibandhān
Instrumental क्रियानिबन्धेन kriyānibandhena
क्रियानिबन्धाभ्याम् kriyānibandhābhyām
क्रियानिबन्धैः kriyānibandhaiḥ
Dative क्रियानिबन्धाय kriyānibandhāya
क्रियानिबन्धाभ्याम् kriyānibandhābhyām
क्रियानिबन्धेभ्यः kriyānibandhebhyaḥ
Ablative क्रियानिबन्धात् kriyānibandhāt
क्रियानिबन्धाभ्याम् kriyānibandhābhyām
क्रियानिबन्धेभ्यः kriyānibandhebhyaḥ
Genitive क्रियानिबन्धस्य kriyānibandhasya
क्रियानिबन्धयोः kriyānibandhayoḥ
क्रियानिबन्धानाम् kriyānibandhānām
Locative क्रियानिबन्धे kriyānibandhe
क्रियानिबन्धयोः kriyānibandhayoḥ
क्रियानिबन्धेषु kriyānibandheṣu