| Singular | Dual | Plural |
Nominative |
क्रियानुरूपम्
kriyānurūpam
|
क्रियानुरूपे
kriyānurūpe
|
क्रियानुरूपाणि
kriyānurūpāṇi
|
Vocative |
क्रियानुरूप
kriyānurūpa
|
क्रियानुरूपे
kriyānurūpe
|
क्रियानुरूपाणि
kriyānurūpāṇi
|
Accusative |
क्रियानुरूपम्
kriyānurūpam
|
क्रियानुरूपे
kriyānurūpe
|
क्रियानुरूपाणि
kriyānurūpāṇi
|
Instrumental |
क्रियानुरूपेण
kriyānurūpeṇa
|
क्रियानुरूपाभ्याम्
kriyānurūpābhyām
|
क्रियानुरूपैः
kriyānurūpaiḥ
|
Dative |
क्रियानुरूपाय
kriyānurūpāya
|
क्रियानुरूपाभ्याम्
kriyānurūpābhyām
|
क्रियानुरूपेभ्यः
kriyānurūpebhyaḥ
|
Ablative |
क्रियानुरूपात्
kriyānurūpāt
|
क्रियानुरूपाभ्याम्
kriyānurūpābhyām
|
क्रियानुरूपेभ्यः
kriyānurūpebhyaḥ
|
Genitive |
क्रियानुरूपस्य
kriyānurūpasya
|
क्रियानुरूपयोः
kriyānurūpayoḥ
|
क्रियानुरूपाणाम्
kriyānurūpāṇām
|
Locative |
क्रियानुरूपे
kriyānurūpe
|
क्रियानुरूपयोः
kriyānurūpayoḥ
|
क्रियानुरूपेषु
kriyānurūpeṣu
|