| Singular | Dual | Plural |
Nominative |
क्रियान्वितः
kriyānvitaḥ
|
क्रियान्वितौ
kriyānvitau
|
क्रियान्विताः
kriyānvitāḥ
|
Vocative |
क्रियान्वित
kriyānvita
|
क्रियान्वितौ
kriyānvitau
|
क्रियान्विताः
kriyānvitāḥ
|
Accusative |
क्रियान्वितम्
kriyānvitam
|
क्रियान्वितौ
kriyānvitau
|
क्रियान्वितान्
kriyānvitān
|
Instrumental |
क्रियान्वितेन
kriyānvitena
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्वितैः
kriyānvitaiḥ
|
Dative |
क्रियान्विताय
kriyānvitāya
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्वितेभ्यः
kriyānvitebhyaḥ
|
Ablative |
क्रियान्वितात्
kriyānvitāt
|
क्रियान्विताभ्याम्
kriyānvitābhyām
|
क्रियान्वितेभ्यः
kriyānvitebhyaḥ
|
Genitive |
क्रियान्वितस्य
kriyānvitasya
|
क्रियान्वितयोः
kriyānvitayoḥ
|
क्रियान्वितानाम्
kriyānvitānām
|
Locative |
क्रियान्विते
kriyānvite
|
क्रियान्वितयोः
kriyānvitayoḥ
|
क्रियान्वितेषु
kriyānviteṣu
|