Sanskrit tools

Sanskrit declension


Declension of अक्षान्ता akṣāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षान्ता akṣāntā
अक्षान्ते akṣānte
अक्षान्ताः akṣāntāḥ
Vocative अक्षान्ते akṣānte
अक्षान्ते akṣānte
अक्षान्ताः akṣāntāḥ
Accusative अक्षान्ताम् akṣāntām
अक्षान्ते akṣānte
अक्षान्ताः akṣāntāḥ
Instrumental अक्षान्तया akṣāntayā
अक्षान्ताभ्याम् akṣāntābhyām
अक्षान्ताभिः akṣāntābhiḥ
Dative अक्षान्तायै akṣāntāyai
अक्षान्ताभ्याम् akṣāntābhyām
अक्षान्ताभ्यः akṣāntābhyaḥ
Ablative अक्षान्तायाः akṣāntāyāḥ
अक्षान्ताभ्याम् akṣāntābhyām
अक्षान्ताभ्यः akṣāntābhyaḥ
Genitive अक्षान्तायाः akṣāntāyāḥ
अक्षान्तयोः akṣāntayoḥ
अक्षान्तानाम् akṣāntānām
Locative अक्षान्तायाम् akṣāntāyām
अक्षान्तयोः akṣāntayoḥ
अक्षान्तासु akṣāntāsu