| Singular | Dual | Plural |
Nominative |
अक्षान्ता
akṣāntā
|
अक्षान्ते
akṣānte
|
अक्षान्ताः
akṣāntāḥ
|
Vocative |
अक्षान्ते
akṣānte
|
अक्षान्ते
akṣānte
|
अक्षान्ताः
akṣāntāḥ
|
Accusative |
अक्षान्ताम्
akṣāntām
|
अक्षान्ते
akṣānte
|
अक्षान्ताः
akṣāntāḥ
|
Instrumental |
अक्षान्तया
akṣāntayā
|
अक्षान्ताभ्याम्
akṣāntābhyām
|
अक्षान्ताभिः
akṣāntābhiḥ
|
Dative |
अक्षान्तायै
akṣāntāyai
|
अक्षान्ताभ्याम्
akṣāntābhyām
|
अक्षान्ताभ्यः
akṣāntābhyaḥ
|
Ablative |
अक्षान्तायाः
akṣāntāyāḥ
|
अक्षान्ताभ्याम्
akṣāntābhyām
|
अक्षान्ताभ्यः
akṣāntābhyaḥ
|
Genitive |
अक्षान्तायाः
akṣāntāyāḥ
|
अक्षान्तयोः
akṣāntayoḥ
|
अक्षान्तानाम्
akṣāntānām
|
Locative |
अक्षान्तायाम्
akṣāntāyām
|
अक्षान्तयोः
akṣāntayoḥ
|
अक्षान्तासु
akṣāntāsu
|