Singular | Dual | Plural | |
Nominative |
क्रियापटुः
kriyāpaṭuḥ |
क्रियापटू
kriyāpaṭū |
क्रियापटवः
kriyāpaṭavaḥ |
Vocative |
क्रियापटो
kriyāpaṭo |
क्रियापटू
kriyāpaṭū |
क्रियापटवः
kriyāpaṭavaḥ |
Accusative |
क्रियापटुम्
kriyāpaṭum |
क्रियापटू
kriyāpaṭū |
क्रियापटूः
kriyāpaṭūḥ |
Instrumental |
क्रियापट्वा
kriyāpaṭvā |
क्रियापटुभ्याम्
kriyāpaṭubhyām |
क्रियापटुभिः
kriyāpaṭubhiḥ |
Dative |
क्रियापटवे
kriyāpaṭave क्रियापट्वै kriyāpaṭvai |
क्रियापटुभ्याम्
kriyāpaṭubhyām |
क्रियापटुभ्यः
kriyāpaṭubhyaḥ |
Ablative |
क्रियापटोः
kriyāpaṭoḥ क्रियापट्वाः kriyāpaṭvāḥ |
क्रियापटुभ्याम्
kriyāpaṭubhyām |
क्रियापटुभ्यः
kriyāpaṭubhyaḥ |
Genitive |
क्रियापटोः
kriyāpaṭoḥ क्रियापट्वाः kriyāpaṭvāḥ |
क्रियापट्वोः
kriyāpaṭvoḥ |
क्रियापटूनाम्
kriyāpaṭūnām |
Locative |
क्रियापटौ
kriyāpaṭau क्रियापट्वाम् kriyāpaṭvām |
क्रियापट्वोः
kriyāpaṭvoḥ |
क्रियापटुषु
kriyāpaṭuṣu |