| Singular | Dual | Plural |
Nominative |
क्रियापथः
kriyāpathaḥ
|
क्रियापथौ
kriyāpathau
|
क्रियापथाः
kriyāpathāḥ
|
Vocative |
क्रियापथ
kriyāpatha
|
क्रियापथौ
kriyāpathau
|
क्रियापथाः
kriyāpathāḥ
|
Accusative |
क्रियापथम्
kriyāpatham
|
क्रियापथौ
kriyāpathau
|
क्रियापथान्
kriyāpathān
|
Instrumental |
क्रियापथेन
kriyāpathena
|
क्रियापथाभ्याम्
kriyāpathābhyām
|
क्रियापथैः
kriyāpathaiḥ
|
Dative |
क्रियापथाय
kriyāpathāya
|
क्रियापथाभ्याम्
kriyāpathābhyām
|
क्रियापथेभ्यः
kriyāpathebhyaḥ
|
Ablative |
क्रियापथात्
kriyāpathāt
|
क्रियापथाभ्याम्
kriyāpathābhyām
|
क्रियापथेभ्यः
kriyāpathebhyaḥ
|
Genitive |
क्रियापथस्य
kriyāpathasya
|
क्रियापथयोः
kriyāpathayoḥ
|
क्रियापथानाम्
kriyāpathānām
|
Locative |
क्रियापथे
kriyāpathe
|
क्रियापथयोः
kriyāpathayoḥ
|
क्रियापथेषु
kriyāpatheṣu
|