Singular | Dual | Plural | |
Nominative |
क्रियापद्धतिः
kriyāpaddhatiḥ |
क्रियापद्धती
kriyāpaddhatī |
क्रियापद्धतयः
kriyāpaddhatayaḥ |
Vocative |
क्रियापद्धते
kriyāpaddhate |
क्रियापद्धती
kriyāpaddhatī |
क्रियापद्धतयः
kriyāpaddhatayaḥ |
Accusative |
क्रियापद्धतिम्
kriyāpaddhatim |
क्रियापद्धती
kriyāpaddhatī |
क्रियापद्धतीः
kriyāpaddhatīḥ |
Instrumental |
क्रियापद्धत्या
kriyāpaddhatyā |
क्रियापद्धतिभ्याम्
kriyāpaddhatibhyām |
क्रियापद्धतिभिः
kriyāpaddhatibhiḥ |
Dative |
क्रियापद्धतये
kriyāpaddhataye क्रियापद्धत्यै kriyāpaddhatyai |
क्रियापद्धतिभ्याम्
kriyāpaddhatibhyām |
क्रियापद्धतिभ्यः
kriyāpaddhatibhyaḥ |
Ablative |
क्रियापद्धतेः
kriyāpaddhateḥ क्रियापद्धत्याः kriyāpaddhatyāḥ |
क्रियापद्धतिभ्याम्
kriyāpaddhatibhyām |
क्रियापद्धतिभ्यः
kriyāpaddhatibhyaḥ |
Genitive |
क्रियापद्धतेः
kriyāpaddhateḥ क्रियापद्धत्याः kriyāpaddhatyāḥ |
क्रियापद्धत्योः
kriyāpaddhatyoḥ |
क्रियापद्धतीनाम्
kriyāpaddhatīnām |
Locative |
क्रियापद्धतौ
kriyāpaddhatau क्रियापद्धत्याम् kriyāpaddhatyām |
क्रियापद्धत्योः
kriyāpaddhatyoḥ |
क्रियापद्धतिषु
kriyāpaddhatiṣu |