| Singular | Dual | Plural |
Nominative |
क्रियापरः
kriyāparaḥ
|
क्रियापरौ
kriyāparau
|
क्रियापराः
kriyāparāḥ
|
Vocative |
क्रियापर
kriyāpara
|
क्रियापरौ
kriyāparau
|
क्रियापराः
kriyāparāḥ
|
Accusative |
क्रियापरम्
kriyāparam
|
क्रियापरौ
kriyāparau
|
क्रियापरान्
kriyāparān
|
Instrumental |
क्रियापरेण
kriyāpareṇa
|
क्रियापराभ्याम्
kriyāparābhyām
|
क्रियापरैः
kriyāparaiḥ
|
Dative |
क्रियापराय
kriyāparāya
|
क्रियापराभ्याम्
kriyāparābhyām
|
क्रियापरेभ्यः
kriyāparebhyaḥ
|
Ablative |
क्रियापरात्
kriyāparāt
|
क्रियापराभ्याम्
kriyāparābhyām
|
क्रियापरेभ्यः
kriyāparebhyaḥ
|
Genitive |
क्रियापरस्य
kriyāparasya
|
क्रियापरयोः
kriyāparayoḥ
|
क्रियापराणाम्
kriyāparāṇām
|
Locative |
क्रियापरे
kriyāpare
|
क्रियापरयोः
kriyāparayoḥ
|
क्रियापरेषु
kriyāpareṣu
|