| Singular | Dual | Plural |
Nominative |
क्रियापरा
kriyāparā
|
क्रियापरे
kriyāpare
|
क्रियापराः
kriyāparāḥ
|
Vocative |
क्रियापरे
kriyāpare
|
क्रियापरे
kriyāpare
|
क्रियापराः
kriyāparāḥ
|
Accusative |
क्रियापराम्
kriyāparām
|
क्रियापरे
kriyāpare
|
क्रियापराः
kriyāparāḥ
|
Instrumental |
क्रियापरया
kriyāparayā
|
क्रियापराभ्याम्
kriyāparābhyām
|
क्रियापराभिः
kriyāparābhiḥ
|
Dative |
क्रियापरायै
kriyāparāyai
|
क्रियापराभ्याम्
kriyāparābhyām
|
क्रियापराभ्यः
kriyāparābhyaḥ
|
Ablative |
क्रियापरायाः
kriyāparāyāḥ
|
क्रियापराभ्याम्
kriyāparābhyām
|
क्रियापराभ्यः
kriyāparābhyaḥ
|
Genitive |
क्रियापरायाः
kriyāparāyāḥ
|
क्रियापरयोः
kriyāparayoḥ
|
क्रियापराणाम्
kriyāparāṇām
|
Locative |
क्रियापरायाम्
kriyāparāyām
|
क्रियापरयोः
kriyāparayoḥ
|
क्रियापरासु
kriyāparāsu
|