| Singular | Dual | Plural |
Nominative |
क्रियापवर्गः
kriyāpavargaḥ
|
क्रियापवर्गौ
kriyāpavargau
|
क्रियापवर्गाः
kriyāpavargāḥ
|
Vocative |
क्रियापवर्ग
kriyāpavarga
|
क्रियापवर्गौ
kriyāpavargau
|
क्रियापवर्गाः
kriyāpavargāḥ
|
Accusative |
क्रियापवर्गम्
kriyāpavargam
|
क्रियापवर्गौ
kriyāpavargau
|
क्रियापवर्गान्
kriyāpavargān
|
Instrumental |
क्रियापवर्गेण
kriyāpavargeṇa
|
क्रियापवर्गाभ्याम्
kriyāpavargābhyām
|
क्रियापवर्गैः
kriyāpavargaiḥ
|
Dative |
क्रियापवर्गाय
kriyāpavargāya
|
क्रियापवर्गाभ्याम्
kriyāpavargābhyām
|
क्रियापवर्गेभ्यः
kriyāpavargebhyaḥ
|
Ablative |
क्रियापवर्गात्
kriyāpavargāt
|
क्रियापवर्गाभ्याम्
kriyāpavargābhyām
|
क्रियापवर्गेभ्यः
kriyāpavargebhyaḥ
|
Genitive |
क्रियापवर्गस्य
kriyāpavargasya
|
क्रियापवर्गयोः
kriyāpavargayoḥ
|
क्रियापवर्गाणाम्
kriyāpavargāṇām
|
Locative |
क्रियापवर्गे
kriyāpavarge
|
क्रियापवर्गयोः
kriyāpavargayoḥ
|
क्रियापवर्गेषु
kriyāpavargeṣu
|