Sanskrit tools

Sanskrit declension


Declension of क्रियाभ्युपगम kriyābhyupagama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाभ्युपगमः kriyābhyupagamaḥ
क्रियाभ्युपगमौ kriyābhyupagamau
क्रियाभ्युपगमाः kriyābhyupagamāḥ
Vocative क्रियाभ्युपगम kriyābhyupagama
क्रियाभ्युपगमौ kriyābhyupagamau
क्रियाभ्युपगमाः kriyābhyupagamāḥ
Accusative क्रियाभ्युपगमम् kriyābhyupagamam
क्रियाभ्युपगमौ kriyābhyupagamau
क्रियाभ्युपगमान् kriyābhyupagamān
Instrumental क्रियाभ्युपगमेण kriyābhyupagameṇa
क्रियाभ्युपगमाभ्याम् kriyābhyupagamābhyām
क्रियाभ्युपगमैः kriyābhyupagamaiḥ
Dative क्रियाभ्युपगमाय kriyābhyupagamāya
क्रियाभ्युपगमाभ्याम् kriyābhyupagamābhyām
क्रियाभ्युपगमेभ्यः kriyābhyupagamebhyaḥ
Ablative क्रियाभ्युपगमात् kriyābhyupagamāt
क्रियाभ्युपगमाभ्याम् kriyābhyupagamābhyām
क्रियाभ्युपगमेभ्यः kriyābhyupagamebhyaḥ
Genitive क्रियाभ्युपगमस्य kriyābhyupagamasya
क्रियाभ्युपगमयोः kriyābhyupagamayoḥ
क्रियाभ्युपगमाणाम् kriyābhyupagamāṇām
Locative क्रियाभ्युपगमे kriyābhyupagame
क्रियाभ्युपगमयोः kriyābhyupagamayoḥ
क्रियाभ्युपगमेषु kriyābhyupagameṣu