| Singular | Dual | Plural |
Nominative |
क्रियाभ्युपगमः
kriyābhyupagamaḥ
|
क्रियाभ्युपगमौ
kriyābhyupagamau
|
क्रियाभ्युपगमाः
kriyābhyupagamāḥ
|
Vocative |
क्रियाभ्युपगम
kriyābhyupagama
|
क्रियाभ्युपगमौ
kriyābhyupagamau
|
क्रियाभ्युपगमाः
kriyābhyupagamāḥ
|
Accusative |
क्रियाभ्युपगमम्
kriyābhyupagamam
|
क्रियाभ्युपगमौ
kriyābhyupagamau
|
क्रियाभ्युपगमान्
kriyābhyupagamān
|
Instrumental |
क्रियाभ्युपगमेण
kriyābhyupagameṇa
|
क्रियाभ्युपगमाभ्याम्
kriyābhyupagamābhyām
|
क्रियाभ्युपगमैः
kriyābhyupagamaiḥ
|
Dative |
क्रियाभ्युपगमाय
kriyābhyupagamāya
|
क्रियाभ्युपगमाभ्याम्
kriyābhyupagamābhyām
|
क्रियाभ्युपगमेभ्यः
kriyābhyupagamebhyaḥ
|
Ablative |
क्रियाभ्युपगमात्
kriyābhyupagamāt
|
क्रियाभ्युपगमाभ्याम्
kriyābhyupagamābhyām
|
क्रियाभ्युपगमेभ्यः
kriyābhyupagamebhyaḥ
|
Genitive |
क्रियाभ्युपगमस्य
kriyābhyupagamasya
|
क्रियाभ्युपगमयोः
kriyābhyupagamayoḥ
|
क्रियाभ्युपगमाणाम्
kriyābhyupagamāṇām
|
Locative |
क्रियाभ्युपगमे
kriyābhyupagame
|
क्रियाभ्युपगमयोः
kriyābhyupagamayoḥ
|
क्रियाभ्युपगमेषु
kriyābhyupagameṣu
|