Sanskrit tools

Sanskrit declension


Declension of क्रियायुक्ता kriyāyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियायुक्ता kriyāyuktā
क्रियायुक्ते kriyāyukte
क्रियायुक्ताः kriyāyuktāḥ
Vocative क्रियायुक्ते kriyāyukte
क्रियायुक्ते kriyāyukte
क्रियायुक्ताः kriyāyuktāḥ
Accusative क्रियायुक्ताम् kriyāyuktām
क्रियायुक्ते kriyāyukte
क्रियायुक्ताः kriyāyuktāḥ
Instrumental क्रियायुक्तया kriyāyuktayā
क्रियायुक्ताभ्याम् kriyāyuktābhyām
क्रियायुक्ताभिः kriyāyuktābhiḥ
Dative क्रियायुक्तायै kriyāyuktāyai
क्रियायुक्ताभ्याम् kriyāyuktābhyām
क्रियायुक्ताभ्यः kriyāyuktābhyaḥ
Ablative क्रियायुक्तायाः kriyāyuktāyāḥ
क्रियायुक्ताभ्याम् kriyāyuktābhyām
क्रियायुक्ताभ्यः kriyāyuktābhyaḥ
Genitive क्रियायुक्तायाः kriyāyuktāyāḥ
क्रियायुक्तयोः kriyāyuktayoḥ
क्रियायुक्तानाम् kriyāyuktānām
Locative क्रियायुक्तायाम् kriyāyuktāyām
क्रियायुक्तयोः kriyāyuktayoḥ
क्रियायुक्तासु kriyāyuktāsu