Sanskrit tools

Sanskrit declension


Declension of क्रियायुक्त kriyāyukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियायुक्तम् kriyāyuktam
क्रियायुक्ते kriyāyukte
क्रियायुक्तानि kriyāyuktāni
Vocative क्रियायुक्त kriyāyukta
क्रियायुक्ते kriyāyukte
क्रियायुक्तानि kriyāyuktāni
Accusative क्रियायुक्तम् kriyāyuktam
क्रियायुक्ते kriyāyukte
क्रियायुक्तानि kriyāyuktāni
Instrumental क्रियायुक्तेन kriyāyuktena
क्रियायुक्ताभ्याम् kriyāyuktābhyām
क्रियायुक्तैः kriyāyuktaiḥ
Dative क्रियायुक्ताय kriyāyuktāya
क्रियायुक्ताभ्याम् kriyāyuktābhyām
क्रियायुक्तेभ्यः kriyāyuktebhyaḥ
Ablative क्रियायुक्तात् kriyāyuktāt
क्रियायुक्ताभ्याम् kriyāyuktābhyām
क्रियायुक्तेभ्यः kriyāyuktebhyaḥ
Genitive क्रियायुक्तस्य kriyāyuktasya
क्रियायुक्तयोः kriyāyuktayoḥ
क्रियायुक्तानाम् kriyāyuktānām
Locative क्रियायुक्ते kriyāyukte
क्रियायुक्तयोः kriyāyuktayoḥ
क्रियायुक्तेषु kriyāyukteṣu