| Singular | Dual | Plural |
Nominative |
क्रियारोहः
kriyārohaḥ
|
क्रियारोहौ
kriyārohau
|
क्रियारोहाः
kriyārohāḥ
|
Vocative |
क्रियारोह
kriyāroha
|
क्रियारोहौ
kriyārohau
|
क्रियारोहाः
kriyārohāḥ
|
Accusative |
क्रियारोहम्
kriyāroham
|
क्रियारोहौ
kriyārohau
|
क्रियारोहान्
kriyārohān
|
Instrumental |
क्रियारोहेण
kriyāroheṇa
|
क्रियारोहाभ्याम्
kriyārohābhyām
|
क्रियारोहैः
kriyārohaiḥ
|
Dative |
क्रियारोहाय
kriyārohāya
|
क्रियारोहाभ्याम्
kriyārohābhyām
|
क्रियारोहेभ्यः
kriyārohebhyaḥ
|
Ablative |
क्रियारोहात्
kriyārohāt
|
क्रियारोहाभ्याम्
kriyārohābhyām
|
क्रियारोहेभ्यः
kriyārohebhyaḥ
|
Genitive |
क्रियारोहस्य
kriyārohasya
|
क्रियारोहयोः
kriyārohayoḥ
|
क्रियारोहाणाम्
kriyārohāṇām
|
Locative |
क्रियारोहे
kriyārohe
|
क्रियारोहयोः
kriyārohayoḥ
|
क्रियारोहेषु
kriyāroheṣu
|