Sanskrit tools

Sanskrit declension


Declension of क्रियारोह kriyāroha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियारोहः kriyārohaḥ
क्रियारोहौ kriyārohau
क्रियारोहाः kriyārohāḥ
Vocative क्रियारोह kriyāroha
क्रियारोहौ kriyārohau
क्रियारोहाः kriyārohāḥ
Accusative क्रियारोहम् kriyāroham
क्रियारोहौ kriyārohau
क्रियारोहान् kriyārohān
Instrumental क्रियारोहेण kriyāroheṇa
क्रियारोहाभ्याम् kriyārohābhyām
क्रियारोहैः kriyārohaiḥ
Dative क्रियारोहाय kriyārohāya
क्रियारोहाभ्याम् kriyārohābhyām
क्रियारोहेभ्यः kriyārohebhyaḥ
Ablative क्रियारोहात् kriyārohāt
क्रियारोहाभ्याम् kriyārohābhyām
क्रियारोहेभ्यः kriyārohebhyaḥ
Genitive क्रियारोहस्य kriyārohasya
क्रियारोहयोः kriyārohayoḥ
क्रियारोहाणाम् kriyārohāṇām
Locative क्रियारोहे kriyārohe
क्रियारोहयोः kriyārohayoḥ
क्रियारोहेषु kriyāroheṣu