| Singular | Dual | Plural |
Nominative |
क्रियार्थः
kriyārthaḥ
|
क्रियार्थौ
kriyārthau
|
क्रियार्थाः
kriyārthāḥ
|
Vocative |
क्रियार्थ
kriyārtha
|
क्रियार्थौ
kriyārthau
|
क्रियार्थाः
kriyārthāḥ
|
Accusative |
क्रियार्थम्
kriyārtham
|
क्रियार्थौ
kriyārthau
|
क्रियार्थान्
kriyārthān
|
Instrumental |
क्रियार्थेन
kriyārthena
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थैः
kriyārthaiḥ
|
Dative |
क्रियार्थाय
kriyārthāya
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थेभ्यः
kriyārthebhyaḥ
|
Ablative |
क्रियार्थात्
kriyārthāt
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थेभ्यः
kriyārthebhyaḥ
|
Genitive |
क्रियार्थस्य
kriyārthasya
|
क्रियार्थयोः
kriyārthayoḥ
|
क्रियार्थानाम्
kriyārthānām
|
Locative |
क्रियार्थे
kriyārthe
|
क्रियार्थयोः
kriyārthayoḥ
|
क्रियार्थेषु
kriyārtheṣu
|