| Singular | Dual | Plural |
Nominative |
क्रियार्था
kriyārthā
|
क्रियार्थे
kriyārthe
|
क्रियार्थाः
kriyārthāḥ
|
Vocative |
क्रियार्थे
kriyārthe
|
क्रियार्थे
kriyārthe
|
क्रियार्थाः
kriyārthāḥ
|
Accusative |
क्रियार्थाम्
kriyārthām
|
क्रियार्थे
kriyārthe
|
क्रियार्थाः
kriyārthāḥ
|
Instrumental |
क्रियार्थया
kriyārthayā
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थाभिः
kriyārthābhiḥ
|
Dative |
क्रियार्थायै
kriyārthāyai
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थाभ्यः
kriyārthābhyaḥ
|
Ablative |
क्रियार्थायाः
kriyārthāyāḥ
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थाभ्यः
kriyārthābhyaḥ
|
Genitive |
क्रियार्थायाः
kriyārthāyāḥ
|
क्रियार्थयोः
kriyārthayoḥ
|
क्रियार्थानाम्
kriyārthānām
|
Locative |
क्रियार्थायाम्
kriyārthāyām
|
क्रियार्थयोः
kriyārthayoḥ
|
क्रियार्थासु
kriyārthāsu
|