| Singular | Dual | Plural |
Nominative |
क्रियालाघवम्
kriyālāghavam
|
क्रियालाघवे
kriyālāghave
|
क्रियालाघवानि
kriyālāghavāni
|
Vocative |
क्रियालाघव
kriyālāghava
|
क्रियालाघवे
kriyālāghave
|
क्रियालाघवानि
kriyālāghavāni
|
Accusative |
क्रियालाघवम्
kriyālāghavam
|
क्रियालाघवे
kriyālāghave
|
क्रियालाघवानि
kriyālāghavāni
|
Instrumental |
क्रियालाघवेन
kriyālāghavena
|
क्रियालाघवाभ्याम्
kriyālāghavābhyām
|
क्रियालाघवैः
kriyālāghavaiḥ
|
Dative |
क्रियालाघवाय
kriyālāghavāya
|
क्रियालाघवाभ्याम्
kriyālāghavābhyām
|
क्रियालाघवेभ्यः
kriyālāghavebhyaḥ
|
Ablative |
क्रियालाघवात्
kriyālāghavāt
|
क्रियालाघवाभ्याम्
kriyālāghavābhyām
|
क्रियालाघवेभ्यः
kriyālāghavebhyaḥ
|
Genitive |
क्रियालाघवस्य
kriyālāghavasya
|
क्रियालाघवयोः
kriyālāghavayoḥ
|
क्रियालाघवानाम्
kriyālāghavānām
|
Locative |
क्रियालाघवे
kriyālāghave
|
क्रियालाघवयोः
kriyālāghavayoḥ
|
क्रियालाघवेषु
kriyālāghaveṣu
|