Sanskrit tools

Sanskrit declension


Declension of क्रियावत् kriyāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative क्रियावान् kriyāvān
क्रियावन्तौ kriyāvantau
क्रियावन्तः kriyāvantaḥ
Vocative क्रियावन् kriyāvan
क्रियावन्तौ kriyāvantau
क्रियावन्तः kriyāvantaḥ
Accusative क्रियावन्तम् kriyāvantam
क्रियावन्तौ kriyāvantau
क्रियावतः kriyāvataḥ
Instrumental क्रियावता kriyāvatā
क्रियावद्भ्याम् kriyāvadbhyām
क्रियावद्भिः kriyāvadbhiḥ
Dative क्रियावते kriyāvate
क्रियावद्भ्याम् kriyāvadbhyām
क्रियावद्भ्यः kriyāvadbhyaḥ
Ablative क्रियावतः kriyāvataḥ
क्रियावद्भ्याम् kriyāvadbhyām
क्रियावद्भ्यः kriyāvadbhyaḥ
Genitive क्रियावतः kriyāvataḥ
क्रियावतोः kriyāvatoḥ
क्रियावताम् kriyāvatām
Locative क्रियावति kriyāvati
क्रियावतोः kriyāvatoḥ
क्रियावत्सु kriyāvatsu