Sanskrit tools

Sanskrit declension


Declension of क्रियावसन्ना kriyāvasannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियावसन्ना kriyāvasannā
क्रियावसन्ने kriyāvasanne
क्रियावसन्नाः kriyāvasannāḥ
Vocative क्रियावसन्ने kriyāvasanne
क्रियावसन्ने kriyāvasanne
क्रियावसन्नाः kriyāvasannāḥ
Accusative क्रियावसन्नाम् kriyāvasannām
क्रियावसन्ने kriyāvasanne
क्रियावसन्नाः kriyāvasannāḥ
Instrumental क्रियावसन्नया kriyāvasannayā
क्रियावसन्नाभ्याम् kriyāvasannābhyām
क्रियावसन्नाभिः kriyāvasannābhiḥ
Dative क्रियावसन्नायै kriyāvasannāyai
क्रियावसन्नाभ्याम् kriyāvasannābhyām
क्रियावसन्नाभ्यः kriyāvasannābhyaḥ
Ablative क्रियावसन्नायाः kriyāvasannāyāḥ
क्रियावसन्नाभ्याम् kriyāvasannābhyām
क्रियावसन्नाभ्यः kriyāvasannābhyaḥ
Genitive क्रियावसन्नायाः kriyāvasannāyāḥ
क्रियावसन्नयोः kriyāvasannayoḥ
क्रियावसन्नानाम् kriyāvasannānām
Locative क्रियावसन्नायाम् kriyāvasannāyām
क्रियावसन्नयोः kriyāvasannayoḥ
क्रियावसन्नासु kriyāvasannāsu