Sanskrit tools

Sanskrit declension


Declension of क्रियावाचक kriyāvācaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियावाचकः kriyāvācakaḥ
क्रियावाचकौ kriyāvācakau
क्रियावाचकाः kriyāvācakāḥ
Vocative क्रियावाचक kriyāvācaka
क्रियावाचकौ kriyāvācakau
क्रियावाचकाः kriyāvācakāḥ
Accusative क्रियावाचकम् kriyāvācakam
क्रियावाचकौ kriyāvācakau
क्रियावाचकान् kriyāvācakān
Instrumental क्रियावाचकेन kriyāvācakena
क्रियावाचकाभ्याम् kriyāvācakābhyām
क्रियावाचकैः kriyāvācakaiḥ
Dative क्रियावाचकाय kriyāvācakāya
क्रियावाचकाभ्याम् kriyāvācakābhyām
क्रियावाचकेभ्यः kriyāvācakebhyaḥ
Ablative क्रियावाचकात् kriyāvācakāt
क्रियावाचकाभ्याम् kriyāvācakābhyām
क्रियावाचकेभ्यः kriyāvācakebhyaḥ
Genitive क्रियावाचकस्य kriyāvācakasya
क्रियावाचकयोः kriyāvācakayoḥ
क्रियावाचकानाम् kriyāvācakānām
Locative क्रियावाचके kriyāvācake
क्रियावाचकयोः kriyāvācakayoḥ
क्रियावाचकेषु kriyāvācakeṣu