| Singular | Dual | Plural |
Nominative |
क्रियावाचकः
kriyāvācakaḥ
|
क्रियावाचकौ
kriyāvācakau
|
क्रियावाचकाः
kriyāvācakāḥ
|
Vocative |
क्रियावाचक
kriyāvācaka
|
क्रियावाचकौ
kriyāvācakau
|
क्रियावाचकाः
kriyāvācakāḥ
|
Accusative |
क्रियावाचकम्
kriyāvācakam
|
क्रियावाचकौ
kriyāvācakau
|
क्रियावाचकान्
kriyāvācakān
|
Instrumental |
क्रियावाचकेन
kriyāvācakena
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकैः
kriyāvācakaiḥ
|
Dative |
क्रियावाचकाय
kriyāvācakāya
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकेभ्यः
kriyāvācakebhyaḥ
|
Ablative |
क्रियावाचकात्
kriyāvācakāt
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकेभ्यः
kriyāvācakebhyaḥ
|
Genitive |
क्रियावाचकस्य
kriyāvācakasya
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकानाम्
kriyāvācakānām
|
Locative |
क्रियावाचके
kriyāvācake
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकेषु
kriyāvācakeṣu
|