Sanskrit tools

Sanskrit declension


Declension of क्रियाविधि kriyāvidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाविधिः kriyāvidhiḥ
क्रियाविधी kriyāvidhī
क्रियाविधयः kriyāvidhayaḥ
Vocative क्रियाविधे kriyāvidhe
क्रियाविधी kriyāvidhī
क्रियाविधयः kriyāvidhayaḥ
Accusative क्रियाविधिम् kriyāvidhim
क्रियाविधी kriyāvidhī
क्रियाविधीन् kriyāvidhīn
Instrumental क्रियाविधिना kriyāvidhinā
क्रियाविधिभ्याम् kriyāvidhibhyām
क्रियाविधिभिः kriyāvidhibhiḥ
Dative क्रियाविधये kriyāvidhaye
क्रियाविधिभ्याम् kriyāvidhibhyām
क्रियाविधिभ्यः kriyāvidhibhyaḥ
Ablative क्रियाविधेः kriyāvidheḥ
क्रियाविधिभ्याम् kriyāvidhibhyām
क्रियाविधिभ्यः kriyāvidhibhyaḥ
Genitive क्रियाविधेः kriyāvidheḥ
क्रियाविध्योः kriyāvidhyoḥ
क्रियाविधीनाम् kriyāvidhīnām
Locative क्रियाविधौ kriyāvidhau
क्रियाविध्योः kriyāvidhyoḥ
क्रियाविधिषु kriyāvidhiṣu