| Singular | Dual | Plural |
Nominative |
क्रियाविधिः
kriyāvidhiḥ
|
क्रियाविधी
kriyāvidhī
|
क्रियाविधयः
kriyāvidhayaḥ
|
Vocative |
क्रियाविधे
kriyāvidhe
|
क्रियाविधी
kriyāvidhī
|
क्रियाविधयः
kriyāvidhayaḥ
|
Accusative |
क्रियाविधिम्
kriyāvidhim
|
क्रियाविधी
kriyāvidhī
|
क्रियाविधीन्
kriyāvidhīn
|
Instrumental |
क्रियाविधिना
kriyāvidhinā
|
क्रियाविधिभ्याम्
kriyāvidhibhyām
|
क्रियाविधिभिः
kriyāvidhibhiḥ
|
Dative |
क्रियाविधये
kriyāvidhaye
|
क्रियाविधिभ्याम्
kriyāvidhibhyām
|
क्रियाविधिभ्यः
kriyāvidhibhyaḥ
|
Ablative |
क्रियाविधेः
kriyāvidheḥ
|
क्रियाविधिभ्याम्
kriyāvidhibhyām
|
क्रियाविधिभ्यः
kriyāvidhibhyaḥ
|
Genitive |
क्रियाविधेः
kriyāvidheḥ
|
क्रियाविध्योः
kriyāvidhyoḥ
|
क्रियाविधीनाम्
kriyāvidhīnām
|
Locative |
क्रियाविधौ
kriyāvidhau
|
क्रियाविध्योः
kriyāvidhyoḥ
|
क्रियाविधिषु
kriyāvidhiṣu
|