Sanskrit tools

Sanskrit declension


Declension of क्रियाविधिज्ञ kriyāvidhijña, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाविधिज्ञम् kriyāvidhijñam
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञानि kriyāvidhijñāni
Vocative क्रियाविधिज्ञ kriyāvidhijña
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञानि kriyāvidhijñāni
Accusative क्रियाविधिज्ञम् kriyāvidhijñam
क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञानि kriyāvidhijñāni
Instrumental क्रियाविधिज्ञेन kriyāvidhijñena
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञैः kriyāvidhijñaiḥ
Dative क्रियाविधिज्ञाय kriyāvidhijñāya
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञेभ्यः kriyāvidhijñebhyaḥ
Ablative क्रियाविधिज्ञात् kriyāvidhijñāt
क्रियाविधिज्ञाभ्याम् kriyāvidhijñābhyām
क्रियाविधिज्ञेभ्यः kriyāvidhijñebhyaḥ
Genitive क्रियाविधिज्ञस्य kriyāvidhijñasya
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञानाम् kriyāvidhijñānām
Locative क्रियाविधिज्ञे kriyāvidhijñe
क्रियाविधिज्ञयोः kriyāvidhijñayoḥ
क्रियाविधिज्ञेषु kriyāvidhijñeṣu