| Singular | Dual | Plural |
Nominative |
क्रियाविधिज्ञम्
kriyāvidhijñam
|
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञानि
kriyāvidhijñāni
|
Vocative |
क्रियाविधिज्ञ
kriyāvidhijña
|
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञानि
kriyāvidhijñāni
|
Accusative |
क्रियाविधिज्ञम्
kriyāvidhijñam
|
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञानि
kriyāvidhijñāni
|
Instrumental |
क्रियाविधिज्ञेन
kriyāvidhijñena
|
क्रियाविधिज्ञाभ्याम्
kriyāvidhijñābhyām
|
क्रियाविधिज्ञैः
kriyāvidhijñaiḥ
|
Dative |
क्रियाविधिज्ञाय
kriyāvidhijñāya
|
क्रियाविधिज्ञाभ्याम्
kriyāvidhijñābhyām
|
क्रियाविधिज्ञेभ्यः
kriyāvidhijñebhyaḥ
|
Ablative |
क्रियाविधिज्ञात्
kriyāvidhijñāt
|
क्रियाविधिज्ञाभ्याम्
kriyāvidhijñābhyām
|
क्रियाविधिज्ञेभ्यः
kriyāvidhijñebhyaḥ
|
Genitive |
क्रियाविधिज्ञस्य
kriyāvidhijñasya
|
क्रियाविधिज्ञयोः
kriyāvidhijñayoḥ
|
क्रियाविधिज्ञानाम्
kriyāvidhijñānām
|
Locative |
क्रियाविधिज्ञे
kriyāvidhijñe
|
क्रियाविधिज्ञयोः
kriyāvidhijñayoḥ
|
क्रियाविधिज्ञेषु
kriyāvidhijñeṣu
|