| Singular | Dual | Plural |
Nominative |
क्रियाविशालम्
kriyāviśālam
|
क्रियाविशाले
kriyāviśāle
|
क्रियाविशालानि
kriyāviśālāni
|
Vocative |
क्रियाविशाल
kriyāviśāla
|
क्रियाविशाले
kriyāviśāle
|
क्रियाविशालानि
kriyāviśālāni
|
Accusative |
क्रियाविशालम्
kriyāviśālam
|
क्रियाविशाले
kriyāviśāle
|
क्रियाविशालानि
kriyāviśālāni
|
Instrumental |
क्रियाविशालेन
kriyāviśālena
|
क्रियाविशालाभ्याम्
kriyāviśālābhyām
|
क्रियाविशालैः
kriyāviśālaiḥ
|
Dative |
क्रियाविशालाय
kriyāviśālāya
|
क्रियाविशालाभ्याम्
kriyāviśālābhyām
|
क्रियाविशालेभ्यः
kriyāviśālebhyaḥ
|
Ablative |
क्रियाविशालात्
kriyāviśālāt
|
क्रियाविशालाभ्याम्
kriyāviśālābhyām
|
क्रियाविशालेभ्यः
kriyāviśālebhyaḥ
|
Genitive |
क्रियाविशालस्य
kriyāviśālasya
|
क्रियाविशालयोः
kriyāviśālayoḥ
|
क्रियाविशालानाम्
kriyāviśālānām
|
Locative |
क्रियाविशाले
kriyāviśāle
|
क्रियाविशालयोः
kriyāviśālayoḥ
|
क्रियाविशालेषु
kriyāviśāleṣu
|