Sanskrit tools

Sanskrit declension


Declension of क्रियाविशाल kriyāviśāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाविशालम् kriyāviśālam
क्रियाविशाले kriyāviśāle
क्रियाविशालानि kriyāviśālāni
Vocative क्रियाविशाल kriyāviśāla
क्रियाविशाले kriyāviśāle
क्रियाविशालानि kriyāviśālāni
Accusative क्रियाविशालम् kriyāviśālam
क्रियाविशाले kriyāviśāle
क्रियाविशालानि kriyāviśālāni
Instrumental क्रियाविशालेन kriyāviśālena
क्रियाविशालाभ्याम् kriyāviśālābhyām
क्रियाविशालैः kriyāviśālaiḥ
Dative क्रियाविशालाय kriyāviśālāya
क्रियाविशालाभ्याम् kriyāviśālābhyām
क्रियाविशालेभ्यः kriyāviśālebhyaḥ
Ablative क्रियाविशालात् kriyāviśālāt
क्रियाविशालाभ्याम् kriyāviśālābhyām
क्रियाविशालेभ्यः kriyāviśālebhyaḥ
Genitive क्रियाविशालस्य kriyāviśālasya
क्रियाविशालयोः kriyāviśālayoḥ
क्रियाविशालानाम् kriyāviśālānām
Locative क्रियाविशाले kriyāviśāle
क्रियाविशालयोः kriyāviśālayoḥ
क्रियाविशालेषु kriyāviśāleṣu