Sanskrit tools

Sanskrit declension


Declension of क्रियाविशेषण kriyāviśeṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाविशेषणम् kriyāviśeṣaṇam
क्रियाविशेषणे kriyāviśeṣaṇe
क्रियाविशेषणानि kriyāviśeṣaṇāni
Vocative क्रियाविशेषण kriyāviśeṣaṇa
क्रियाविशेषणे kriyāviśeṣaṇe
क्रियाविशेषणानि kriyāviśeṣaṇāni
Accusative क्रियाविशेषणम् kriyāviśeṣaṇam
क्रियाविशेषणे kriyāviśeṣaṇe
क्रियाविशेषणानि kriyāviśeṣaṇāni
Instrumental क्रियाविशेषणेन kriyāviśeṣaṇena
क्रियाविशेषणाभ्याम् kriyāviśeṣaṇābhyām
क्रियाविशेषणैः kriyāviśeṣaṇaiḥ
Dative क्रियाविशेषणाय kriyāviśeṣaṇāya
क्रियाविशेषणाभ्याम् kriyāviśeṣaṇābhyām
क्रियाविशेषणेभ्यः kriyāviśeṣaṇebhyaḥ
Ablative क्रियाविशेषणात् kriyāviśeṣaṇāt
क्रियाविशेषणाभ्याम् kriyāviśeṣaṇābhyām
क्रियाविशेषणेभ्यः kriyāviśeṣaṇebhyaḥ
Genitive क्रियाविशेषणस्य kriyāviśeṣaṇasya
क्रियाविशेषणयोः kriyāviśeṣaṇayoḥ
क्रियाविशेषणानाम् kriyāviśeṣaṇānām
Locative क्रियाविशेषणे kriyāviśeṣaṇe
क्रियाविशेषणयोः kriyāviśeṣaṇayoḥ
क्रियाविशेषणेषु kriyāviśeṣaṇeṣu