| Singular | Dual | Plural |
Nominative |
क्रियाविशेषणम्
kriyāviśeṣaṇam
|
क्रियाविशेषणे
kriyāviśeṣaṇe
|
क्रियाविशेषणानि
kriyāviśeṣaṇāni
|
Vocative |
क्रियाविशेषण
kriyāviśeṣaṇa
|
क्रियाविशेषणे
kriyāviśeṣaṇe
|
क्रियाविशेषणानि
kriyāviśeṣaṇāni
|
Accusative |
क्रियाविशेषणम्
kriyāviśeṣaṇam
|
क्रियाविशेषणे
kriyāviśeṣaṇe
|
क्रियाविशेषणानि
kriyāviśeṣaṇāni
|
Instrumental |
क्रियाविशेषणेन
kriyāviśeṣaṇena
|
क्रियाविशेषणाभ्याम्
kriyāviśeṣaṇābhyām
|
क्रियाविशेषणैः
kriyāviśeṣaṇaiḥ
|
Dative |
क्रियाविशेषणाय
kriyāviśeṣaṇāya
|
क्रियाविशेषणाभ्याम्
kriyāviśeṣaṇābhyām
|
क्रियाविशेषणेभ्यः
kriyāviśeṣaṇebhyaḥ
|
Ablative |
क्रियाविशेषणात्
kriyāviśeṣaṇāt
|
क्रियाविशेषणाभ्याम्
kriyāviśeṣaṇābhyām
|
क्रियाविशेषणेभ्यः
kriyāviśeṣaṇebhyaḥ
|
Genitive |
क्रियाविशेषणस्य
kriyāviśeṣaṇasya
|
क्रियाविशेषणयोः
kriyāviśeṣaṇayoḥ
|
क्रियाविशेषणानाम्
kriyāviśeṣaṇānām
|
Locative |
क्रियाविशेषणे
kriyāviśeṣaṇe
|
क्रियाविशेषणयोः
kriyāviśeṣaṇayoḥ
|
क्रियाविशेषणेषु
kriyāviśeṣaṇeṣu
|