Sanskrit tools

Sanskrit declension


Declension of क्रियाव्यवधायक kriyāvyavadhāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative क्रियाव्यवधायकः kriyāvyavadhāyakaḥ
क्रियाव्यवधायकौ kriyāvyavadhāyakau
क्रियाव्यवधायकाः kriyāvyavadhāyakāḥ
Vocative क्रियाव्यवधायक kriyāvyavadhāyaka
क्रियाव्यवधायकौ kriyāvyavadhāyakau
क्रियाव्यवधायकाः kriyāvyavadhāyakāḥ
Accusative क्रियाव्यवधायकम् kriyāvyavadhāyakam
क्रियाव्यवधायकौ kriyāvyavadhāyakau
क्रियाव्यवधायकान् kriyāvyavadhāyakān
Instrumental क्रियाव्यवधायकेन kriyāvyavadhāyakena
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकैः kriyāvyavadhāyakaiḥ
Dative क्रियाव्यवधायकाय kriyāvyavadhāyakāya
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकेभ्यः kriyāvyavadhāyakebhyaḥ
Ablative क्रियाव्यवधायकात् kriyāvyavadhāyakāt
क्रियाव्यवधायकाभ्याम् kriyāvyavadhāyakābhyām
क्रियाव्यवधायकेभ्यः kriyāvyavadhāyakebhyaḥ
Genitive क्रियाव्यवधायकस्य kriyāvyavadhāyakasya
क्रियाव्यवधायकयोः kriyāvyavadhāyakayoḥ
क्रियाव्यवधायकानाम् kriyāvyavadhāyakānām
Locative क्रियाव्यवधायके kriyāvyavadhāyake
क्रियाव्यवधायकयोः kriyāvyavadhāyakayoḥ
क्रियाव्यवधायकेषु kriyāvyavadhāyakeṣu