Singular | Dual | Plural | |
Nominative |
क्रियाशक्तिः
kriyāśaktiḥ |
क्रियाशक्ती
kriyāśaktī |
क्रियाशक्तयः
kriyāśaktayaḥ |
Vocative |
क्रियाशक्ते
kriyāśakte |
क्रियाशक्ती
kriyāśaktī |
क्रियाशक्तयः
kriyāśaktayaḥ |
Accusative |
क्रियाशक्तिम्
kriyāśaktim |
क्रियाशक्ती
kriyāśaktī |
क्रियाशक्तीः
kriyāśaktīḥ |
Instrumental |
क्रियाशक्त्या
kriyāśaktyā |
क्रियाशक्तिभ्याम्
kriyāśaktibhyām |
क्रियाशक्तिभिः
kriyāśaktibhiḥ |
Dative |
क्रियाशक्तये
kriyāśaktaye क्रियाशक्त्यै kriyāśaktyai |
क्रियाशक्तिभ्याम्
kriyāśaktibhyām |
क्रियाशक्तिभ्यः
kriyāśaktibhyaḥ |
Ablative |
क्रियाशक्तेः
kriyāśakteḥ क्रियाशक्त्याः kriyāśaktyāḥ |
क्रियाशक्तिभ्याम्
kriyāśaktibhyām |
क्रियाशक्तिभ्यः
kriyāśaktibhyaḥ |
Genitive |
क्रियाशक्तेः
kriyāśakteḥ क्रियाशक्त्याः kriyāśaktyāḥ |
क्रियाशक्त्योः
kriyāśaktyoḥ |
क्रियाशक्तीनाम्
kriyāśaktīnām |
Locative |
क्रियाशक्तौ
kriyāśaktau क्रियाशक्त्याम् kriyāśaktyām |
क्रियाशक्त्योः
kriyāśaktyoḥ |
क्रियाशक्तिषु
kriyāśaktiṣu |