| Singular | Dual | Plural |
Nominative |
क्रियाशक्तिमान्
kriyāśaktimān
|
क्रियाशक्तिमन्तौ
kriyāśaktimantau
|
क्रियाशक्तिमन्तः
kriyāśaktimantaḥ
|
Vocative |
क्रियाशक्तिमन्
kriyāśaktiman
|
क्रियाशक्तिमन्तौ
kriyāśaktimantau
|
क्रियाशक्तिमन्तः
kriyāśaktimantaḥ
|
Accusative |
क्रियाशक्तिमन्तम्
kriyāśaktimantam
|
क्रियाशक्तिमन्तौ
kriyāśaktimantau
|
क्रियाशक्तिमतः
kriyāśaktimataḥ
|
Instrumental |
क्रियाशक्तिमता
kriyāśaktimatā
|
क्रियाशक्तिमद्भ्याम्
kriyāśaktimadbhyām
|
क्रियाशक्तिमद्भिः
kriyāśaktimadbhiḥ
|
Dative |
क्रियाशक्तिमते
kriyāśaktimate
|
क्रियाशक्तिमद्भ्याम्
kriyāśaktimadbhyām
|
क्रियाशक्तिमद्भ्यः
kriyāśaktimadbhyaḥ
|
Ablative |
क्रियाशक्तिमतः
kriyāśaktimataḥ
|
क्रियाशक्तिमद्भ्याम्
kriyāśaktimadbhyām
|
क्रियाशक्तिमद्भ्यः
kriyāśaktimadbhyaḥ
|
Genitive |
क्रियाशक्तिमतः
kriyāśaktimataḥ
|
क्रियाशक्तिमतोः
kriyāśaktimatoḥ
|
क्रियाशक्तिमताम्
kriyāśaktimatām
|
Locative |
क्रियाशक्तिमति
kriyāśaktimati
|
क्रियाशक्तिमतोः
kriyāśaktimatoḥ
|
क्रियाशक्तिमत्सु
kriyāśaktimatsu
|