Sanskrit tools

Sanskrit declension


Declension of क्रियाशक्तिमत् kriyāśaktimat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative क्रियाशक्तिमत् kriyāśaktimat
क्रियाशक्तिमती kriyāśaktimatī
क्रियाशक्तिमन्ति kriyāśaktimanti
Vocative क्रियाशक्तिमत् kriyāśaktimat
क्रियाशक्तिमती kriyāśaktimatī
क्रियाशक्तिमन्ति kriyāśaktimanti
Accusative क्रियाशक्तिमत् kriyāśaktimat
क्रियाशक्तिमती kriyāśaktimatī
क्रियाशक्तिमन्ति kriyāśaktimanti
Instrumental क्रियाशक्तिमता kriyāśaktimatā
क्रियाशक्तिमद्भ्याम् kriyāśaktimadbhyām
क्रियाशक्तिमद्भिः kriyāśaktimadbhiḥ
Dative क्रियाशक्तिमते kriyāśaktimate
क्रियाशक्तिमद्भ्याम् kriyāśaktimadbhyām
क्रियाशक्तिमद्भ्यः kriyāśaktimadbhyaḥ
Ablative क्रियाशक्तिमतः kriyāśaktimataḥ
क्रियाशक्तिमद्भ्याम् kriyāśaktimadbhyām
क्रियाशक्तिमद्भ्यः kriyāśaktimadbhyaḥ
Genitive क्रियाशक्तिमतः kriyāśaktimataḥ
क्रियाशक्तिमतोः kriyāśaktimatoḥ
क्रियाशक्तिमताम् kriyāśaktimatām
Locative क्रियाशक्तिमति kriyāśaktimati
क्रियाशक्तिमतोः kriyāśaktimatoḥ
क्रियाशक्तिमत्सु kriyāśaktimatsu